A 1239-23 Nṛtyasiddhividhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1239/23
Title: Nṛtyasiddhividhi
Dimensions: 20.8 x 9 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/115
Remarks:


Reel No. A 1239-23 Inventory No. 99008

Title Haravinodanatakanrtyasiddhividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete, damaged

Size 20.8 x 9.0 cm

Folios 9

Lines per Folio 8

Place of Copying Bhaktapur

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1/1696/115

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnāṭeśvarāya ||

kuśao laṃkhao kāyāva saṃkalpa || adyatyādi,

māna(2)vagotra yajamāna śṛīśrījaya jagajjyotirmmalladevavarmmaṇā,

śṛīśṛīśrī sveṣṭadeva(3)tā prītikāmakṛta rāsakṛiḍāsahita nānāvidha harihara bhavānyādi guṇa kī(4)rttana, haravinoda nāmanāṭaka, sāṃgopāṅga siddhārthaṃ,

śṛī 3 sadānanda nṛtyaśvara (5) mahābhairavā, rādhana paṃcopacāra, pūjanamahaṃ kariṣya || (exp. 5t1–5)

End

thvate dhunaṅāva deva, ācāryyastaṃ dakṣiṇā ||

samaya chāya || bali visarjja(2)na ||

svāna kokāyāva ||

yajamāna abhiṣeka, candanādi, āśirvvāda ||

bali thāya(3)sa choya || sephaṃ ārati || sākṣi thāya ||

cherihāvayāva, akhārasa, maṇḍala daya(4)kaṃ matā biya devahlāya ||

ghāghara toya || kuhmara pūjāna dhūnake || (exp. 4b1–4)

Colophon

iti nṛtyasi(5)ddhividhiḥ samāptaḥ || (exp. 4b4–5)

Microfilm Details

Reel No. A 1239/23

Date of Filming 22-06-1987

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks exposures 9 and 10 are same.

Catalogued by KT/JM

Date 19-04-2005

Bibliography